B 327-21 Grahalāghava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 327/21
Title: Grahalāghava
Dimensions: 24.5 x 13.2 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2874
Remarks:
Reel No. B 327-21 Inventory No. 33543
Title Grahalāghavaodāharaṇa
Author Viśvanātha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing 4r–12r,
Size 24.5 x 13.2 cm
Folios 40
Lines per Folio 10–12
Foliation figures in upper left-hand margin under the marginal tile gra.u. and in lower right-hand margin of the verso
Scribe Bhairulāla
Date of Copying VS 1908 ŚS 1772
Place of Copying Vāddaragaṃja
Place of Deposit NAK
Accession No. 5/2874
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
jyotirvidguruṇā gaṇeśaguruṇā nirmathya śāstrāṃbudhiṃ
taccakre grahalāghavaṃ vi(2)varaṇaṃ kurve sya satprītaye
smṛtvā śaṃbhusutaṃ divākarasutas tad viśvanāthaḥ kṛtī
jāgrajjyotiṣa(3)vargagokulaparitrāṇāya nārāyaṇaḥ 1
śrīmadguruṇā gaṇeśadaivajñena ye graṃthāḥ kṛtās te
tad bhrā(4)tṛputreṇa nṛsiṃhajyotirvidā svakṛtagrahalāghavaṭīkāyāṃ ślokadvayena nivaddhāḥ (fol. 1v1–4)
End
palabhayā guṇittaṃ (4)1|20 paṃcabhaktaṃ jātaṃ valanamuttaraṃ 0|16 pūrvana tattvāt ubhayoḥ saṃskṛtiḥ 1|14 (5) rasa6 bhaktāḥ jātāḥ valanāṃghrayaḥ dakṣiṇāḥ 0|12 grāsaḥ 8|5 ṣaṣṭi60guṇitaḥ 485| (6) mānaikyakhaṃḍena10|28 bhaktaḥ phajaṃ46|20 asya mūlaṃ jātāḥ (!) cha(7)nnāṃghrayaḥ6|48 tathāyaṃ parilekhaḥ (fol. 48r3-7)
Colophon
iti śrīviśvanāthavira(8)cite grahalāghavodāharaṇe sūryagrahaṇodāharaṇaṃ || śrīḥ (9) likhitaṃ vrāhmaṇabhairulāla bāddharagaṃjamadhye || śubhaṃ bhūyāt (10) saṃmat 1908 śāke 1772 mītī (!) śrāvaṇakṛṣṇapakṣe 7 (fol. 48r7–10)
Microfilm Details
Reel No. B 327/21
Date of Filming 21-07-1972
Exposures 43
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 23-02-2007
Bibliography