B 327-21 Grahalāghava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 327/21
Title: Grahalāghava
Dimensions: 24.5 x 13.2 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2874
Remarks:


Reel No. B 327-21 Inventory No. 33543

Title Grahalāghavaodāharaṇa

Author Viśvanātha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing 4r–12r,

Size 24.5 x 13.2 cm

Folios 40

Lines per Folio 10–12

Foliation figures in upper left-hand margin under the marginal tile gra.u. and in lower right-hand margin of the verso

Scribe Bhairulāla

Date of Copying VS 1908 ŚS 1772

Place of Copying Vāddaragaṃja

Place of Deposit NAK

Accession No. 5/2874

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

jyotirvidguruṇā gaṇeśaguruṇā nirmathya śāstrāṃbudhiṃ

taccakre grahalāghavaṃ vi(2)varaṇaṃ kurve sya satprītaye

smṛtvā śaṃbhusutaṃ divākarasutas tad viśvanāthaḥ kṛtī

jāgrajjyotiṣa(3)vargagokulaparitrāṇāya nārāyaṇaḥ 1

śrīmadguruṇā gaṇeśadaivajñena ye graṃthāḥ kṛtās te

tad bhrā(4)tṛputreṇa nṛsiṃhajyotirvidā svakṛtagrahalāghavaṭīkāyāṃ ślokadvayena nivaddhāḥ (fol. 1v1–4)

End

palabhayā guṇittaṃ (4)1|20 paṃcabhaktaṃ jātaṃ valanamuttaraṃ 0|16 pūrvana tattvāt ubhayoḥ saṃskṛtiḥ 1|14 (5) rasa6 bhaktāḥ jātāḥ valanāṃghrayaḥ dakṣiṇāḥ 0|12 grāsaḥ 8|5 ṣaṣṭi60guṇitaḥ 485| (6) mānaikyakhaṃḍena10|28 bhaktaḥ phajaṃ46|20 asya mūlaṃ jātāḥ (!) cha(7)nnāṃghrayaḥ6|48 tathāyaṃ parilekhaḥ (fol. 48r3-7)

Colophon

iti śrīviśvanāthavira(8)cite grahalāghavodāharaṇe sūryagrahaṇodāharaṇaṃ || śrīḥ (9) likhitaṃ vrāhmaṇabhairulāla bāddharagaṃjamadhye || śubhaṃ bhūyāt (10) saṃmat 1908 śāke 1772 mītī (!) śrāvaṇakṛṣṇapakṣe 7 (fol. 48r7–10)

Microfilm Details

Reel No. B 327/21

Date of Filming 21-07-1972

Exposures 43

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 23-02-2007

Bibliography